Śrīkoṣa
Chapter 4

Verse 4.50

क्षीरवृक्षोत्थितान् शङ्कूनष्टदिक्षु च लाञ्छयेत्।
तस्या ईशानकोणे तु प्रतीच्यां मस्तकं रमे।। 4.50 ।।