Śrīkoṣa
Chapter 28

Verse 28.64

अहंकारं बुद्धितत्त्वे बुद्धिं च प्रकृतौ रमे।
प्रकृतिं संहरेज्जीवे प्राणानायम्य देशिकः।। 28.64 ।।