Śrīkoṣa
Chapter 28

Verse 28.69

सोममण्डलमार्गेण ब्रह्मरन्ध्रं प्रवेश्य च।
सुषुम्ननाड्या तु पुनः प्रविष्टं हृत्कजे स्मरेत्।। 28.69 ।।