Śrīkoṣa
Chapter 28

Verse 28.75

तलं पृष्ठं च करयोः शोधयेदस्त्रविद्यया।
अङ्गुलीनां च सर्वासां पर्वस्वाद्यन्तवर्तिषु।। 28.75 ।।