Śrīkoṣa
Chapter 28

Verse 28.77

पर्वदक्षिणतर्जन्याः प्रक्रम्याङ्गुलिपर्वसु।
पर्वान्तं वामतर्जन्या न्यासः सृष्टिर्भवेद्रमे।। 28.77 ।।