Śrīkoṣa
Chapter 28

Verse 28.78

व्यत्यासेन तु संहारः स्थितौ तु करयोर्द्वयोः।
प्रारभ्य तर्जनीपर्व कनिष्ठायां तु विश्रमः।। 28.78 ।।