Śrīkoṣa
Chapter 28

Verse 28.80

तले मध्यमया न्यासस्तर्जन्याङ्गुष्ठपर्वणि।
ततोऽष्टाक्षरन्यासं कृत्वा सर्वं विचक्षणः।। 28.80 ।।