Śrīkoṣa
Chapter 28

Verse 28.81

सव्ये तले तु विश्रान्तिः सृष्टावपरया लये।
पालने तलयोर्देवि पूर्ववत् प्रक्रमेद् गुरुः।। 28.81 ।।