Śrīkoṣa
Chapter 28

Verse 28.86

मूर्ध्नि वक्त्रे च हृदये नाभिजान्वोश्च पादयोः।
षडक्षरस्य न्यासोऽयं सृष्टौ कुर्याद्विचक्षणः।। 28.86 ।।