Śrīkoṣa
Chapter 28

Verse 28.87

पादादिमूर्धपर्यन्तं संहारे न्यास इष्यते।
अष्टाक्षरस्य न्यासे तु नेत्रे गुह्यं ततोऽधिकः।। 28.87 ।।