Śrīkoṣa
Chapter 28

Verse 28.90

पूर्वभागे तु सिरसश्चाङ्गुष्ठेन न्यसेत्ततः।
तर्जन्या दक्षिणे स्थाने पश्चिमे नामहीनया।। 28.90 ।।