Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.53
Previous
Next
Original
घृतं पञ्चोपनिषदा सहस्रं शतमेव वा।
जुहुयाद्वास्तुशान्त्यर्थमष्टाविंशतिमेव वा।। 4.53 ।।
Previous Verse
Next Verse