Śrīkoṣa
Chapter 28

Verse 28.103

पद्मकिंजल्कसदृशमष्टमं सर्ववर्मवत्।
इत्थं वर्णँ त्वक्षराणां न्यासकाले विचिन्तयेत्।। 28.103 ।।