Śrīkoṣa
Chapter 28

Verse 28.107

सितं कृष्णं च धूम्राभं श्यामं तारानिभं तथा।
स्फटिकाभं च शङ्खाभं रक्तं शुक्लं च लोहितम्।। 28.107 ।।