Śrīkoṣa
Chapter 28

Verse 28.120

मिश्रीकृत्य न्यसेदङ्गे तत्तत्स्थानेषु देशिकः।
किरीटमुद्रां शिरसि श्रीवत्सं दक्षिणोरसि।। 28.120 ।।