Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 28
Verse 28.120
Previous
Next
Original
मिश्रीकृत्य न्यसेदङ्गे तत्तत्स्थानेषु देशिकः।
किरीटमुद्रां शिरसि श्रीवत्सं दक्षिणोरसि।। 28.120 ।।
Previous Verse
Next Verse