Śrīkoṣa
Chapter 28

Verse 28.121

वामे कौस्तुभमुद्रां च वनमालां गले ततः।
बाह्वोः दक्षिणयोर्देवि पद्मं चक्रं च विन्यसेत्।। 28.121 ।।