Śrīkoṣa
Chapter 4

Verse 4.56

वास्तुनाथस्य मन्त्रेण चरुणा जुहुयाच्छतम्।
पूर्णाहुतिं ततो हुत्वा त्विन्द्रादीनां बलिं क्षिपेत्।। 4.56 ।।