Śrīkoṣa
Chapter 28

Verse 28.124

वामेतरस्य वामस्य शङ्खं कौमोदकीं स्मरेत्।
आब्रह्मरन्ध्रात्पादान्तं ताभ्यां व्यापकमाचरेत्।। 28.124 ।।