Śrīkoṣa
Chapter 28

Verse 28.130

गृहाण मानसीं पूजां यथार्हपरिभाविताम्।
ज्ञात्वा तं सुप्रसन्नं च प्रसादाभिमुखं विभुम्।। 28.130 ।।