Śrīkoṣa
Chapter 28

Verse 28.138

वेदिकायां च पात्राणि मध्ये चैकं विनिक्षिपेत्।
गालितैरम्बुभिः शुद्धैस्तत्पात्राणि च पूरयेत्।। 28.138 ।।