Śrīkoṣa
Chapter 28

Verse 28.139

अदीक्षिताद्यैरानीतपूजाद्रव्याणि शोधयेत्।
सव्ये करतले ध्यायेत् भास्करं चक्रमध्यगम्।। 28.139 ।।