Śrīkoṣa
Chapter 5

Verse 5.2

ब्रह्मादिदेवलोकेषु बिम्बरूपिणमादरात्।
प्रार्थये त्वां तत्र शिल्पी गुरुः को वा भवेद्धरे।। 5.2 ।।