Śrīkoṣa
Chapter 28

Verse 28.144

तिलानि तुलसी चैव शुद्धे वारिणि निक्षिपेत्।
अर्घ्यादीन् कल्पयामीति संस्पृशेन्निगमादिना।। 28.144 ।।