Śrīkoṣa
Chapter 28

Verse 28.150

सव्यहस्ते निधायाथ दक्षिणेन पिधापयेत्।
ललाटान्तं समुद्धृत्य मूलं सप्त जपेन्मनुम्।। 28.150 ।।