Śrīkoṣa
Chapter 5

Verse 5.3

निर्माणे चालये देव वस्तु किं भवति प्रभो।
भगवान्-
देवा महर्षयः सिद्धाः मनुष्याश्चार्चितुं रमे।। 5.3 ।।