Śrīkoṣa
Chapter 28

Verse 28.153

प्रीत्या गृहाण लक्ष्मीश मदनुग्रहकाम्यया।
इति विज्ञाप्य मूलस्य पादयोरब्जसंभवे।। 28.153 ।।