Śrīkoṣa
Chapter 28

Verse 28.154

अर्चत प्रार्चसाम्ना वै क्षिपेत् पुष्पाञ्जलिं गुरुः।
अर्घ्यं पाद्यं तथाचामं गन्धमाल्यं च धूपवत्।। 28.154 ।।