Śrīkoṣa
Chapter 28

Verse 28.156

कर्मार्चासहजे पीठे भिन्ने वा कमलालये।
मन्त्रन्यासाय देवस्य योगपीठं प्रकल्पयेत्।। 28.156 ।।