Śrīkoṣa
Chapter 28

Verse 28.164

पाण्डुराभं नीलकण्ठं शिरोभिः पाणिभिः सह।
योगपीठं धृतं ध्यायेत्तदूर्ध्वेतु विचक्षणः।। 28.164 ।।