Śrīkoṣa
Chapter 28

Verse 28.169

श्रीवत्सं वनमालां च योगमायां च वैष्णवीम्।
विमलां च तथा सृष्टिं शक्तिमुत्कर्षिणीमपि।। 28.169 ।।