Śrīkoṣa
Chapter 28

Verse 28.171

विकसत्स्वर्णपद्मानि दधानाः कमलेक्षणाः।
वह्निमण्डलपूर्वादिदिक्ष्विन्द्रादीन् यथाक्रमम्।। 28.171 ।।