Śrīkoṣa
Chapter 28

Verse 28.172

अर्कस्य मण्डले देवि कुमुदादिपदेष्वमून्।
शङ्खं चक्रं गदां शार्ङ्गं वज्रं खड्गं तथा परम्।। 28.172 ।।