Śrīkoṣa
Chapter 28

Verse 28.173

पद्मं मुसलमित्येतानायुधान् पुरुषाकृतीन्।
सोमस्य मण्डले चापि पूर्वादिष्वष्टसु क्रमात्।। 28.173 ।।