Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 28
Verse 28.177
Previous
Next
Original
भगवद्वंशमाचार्यं पूजारम्भे हृदि स्मरेत्।
आसीनस्य शयानस्य कर्मबिम्बस्य वै रमे।। 28.177 ।।
Previous Verse
Next Verse