Śrīkoṣa
Chapter 28

Verse 28.180

ध्यायेद्यात्रासने तार्क्ष्यमनन्तं शयनासने।
श्रियादीनां तु देवीनां पीठमूले तु कच्छपम्।। 28.180 ।।