Śrīkoṣa
Chapter 5

Verse 5.6

विश्वकर्मा कल्पयति सिद्धानामपि चालयम्।
महर्षयस्त्वरण्येषु तपसा च शिलामयैः।। 5.6 ।।