Śrīkoṣa
Chapter 28

Verse 28.186

ज्वलनः सूर्यकान्ते तु यथा भाति दिवाकरात्।
तथार्चकप्रार्थनया मूलात्कर्मादिकौतुके।। 28.186 ।।