Śrīkoṣa
Chapter 5

Verse 5.7

कल्पयन्त्यालयं देवि मनुजा ग्रामपत्तने।
पक्वेष्टकाशिलाभिश्च रचयन्ति च शिल्पिभिः।। 5.7 ।।