Śrīkoṣa
Chapter 28

Verse 28.195

माधवीमल्लिकाजातिपुष्पसंवलितान्तरैः।
कर्पूरधूसरैर्दिव्यकचभारैः सुशोभितम्।। 28.195 ।।