Śrīkoṣa
Chapter 1

Verse 1.27

दर्शयामास चात्मानं अपश्यं श्रीनिकेतनम्।
दृष्ट्वोत्फुल्लमना देवं देवीं च तदनु श्रियम्।। 1.27 ।।