Śrīkoṣa
Chapter 28

Verse 28.203

मुख्यदक्षिणहस्तेन श्रितानामभयप्रदम्।
लीलया वामहस्तेन निषण्णे पद्मविष्टरे।। 28.203 ।।