Śrīkoṣa
Chapter 28

Verse 28.204

धृत्वा कौमोदकीशार्ङ्गे पश्चाद् दक्षिणपाणिना।
सुदर्शनं सहस्रारं कोटिकालानलद्युति।। 28.204 ।।