Śrīkoṣa
Chapter 28

Verse 28.219

पात्रस्थं परमात्मानं कर्मार्चायां विचिन्तयेत्।
प्रदर्श्यावाहनमुद्रां स्थापनं तु ततः परम्।। 28.219 ।।