Śrīkoṣa
Chapter 28

Verse 28.222

तावन्मद्भक्तभावेन बिम्बेऽस्मिन् संनिधिं कुरु।
दर्शयेत् संनिधिं मुद्रां प्रार्थनां च वरानने।। 28.222 ।।