Śrīkoṣa
Chapter 5

Verse 5.10

सर्वावादित्रसंघैश्च ब्राह्मणैर्वेदपारगैः।
पूर्वोक्तां भुवमासाद्य ब्रह्मस्थाने यथाविधि।। 5.10 ।।