Śrīkoṣa
Chapter 28

Verse 28.223

सुमुखो भव देवेश विष्णो जिष्णो जनार्दन।
इति विज्ञाप्य सान्निद्यमुद्रामपि च दर्शयेत्।। 28.223 ।।