Śrīkoṣa
Chapter 28

Verse 28.224

सोन्दर्यामृतसिन्धूत्थघनविद्युल्लताप्रभे।
आगच्छावाहने पात्रे गोविन्दगृहमेधिनि।। 28.224 ।।