Śrīkoṣa
Chapter 28

Verse 28.226

पात्रेऽस्मिन् पूजनाय त्वमागच्छ वसुधे शुभे।
एवमावाह्य पात्रस्थां भुवं बिम्बे नियोजयेत्।। 28.226 ।।