Śrīkoṣa
Chapter 28

Verse 28.228

श्रियादिकर्मबिम्बेषु शक्तीरावाह्य पूजयेत्।
मन्त्रन्यसनकाले तु देवेशं योगविष्टरे।। 28.228 ।।