Śrīkoṣa
Chapter 28

Verse 28.230

श्रामित्यादि श्रियो देहे विन्यसेच्च तथा भुवः।
ह्रामित्यादिषडङ्गानि विन्यसेत् कमलेक्षणे।। 28.230 ।।